参见:梵語動詞
梵語动词有两种语态:为他(parasmaipada,parasmai = para“对面的、别的”的与格,pada=“句”)和为己(ātmanepada,ātmane = ātman“自己”的与格)。另外还有被动态,是由为己态加-ya-后缀构成的。
有三种时态,现在时、不定时、完成时,现在时有直陈式、命令式和祈愿式三种语式,吠陀经梵文中还有虚拟式,但在后期的文献中已被淘汰。
未来时是从动词词根的第二等加-sya或iṣya构成的,变位跟第一类动词的现在时一样。
现在时
编辑
动词可以根据现在时態变位分成十大类别。
第一类動詞變位
编辑
詞根:भू bhū “是”,現在時詞根:भव bhava
直陈式
为他
为己
单数
双数
复数
单数
双数
复数
现在时
第一人称
भवामिbhavāmi
भवावःbhavāvaḥ
भवामःbhavāmaḥ
भवेbhave
भवावहेbhavāvahe
भवामहेbhavāmahe
第二人称
भवसिbhavasi
भवथःbhavathaḥ
भवथbhavatha
भवसेbhavase
भवेथेbhavethe
भवध्वेbhavadhve
第三人称
भवतिbhavati
भवतःbhavataḥ
भवन्तिbhavanti
भवतेbhavate
भवेतेbhavete
भवन्तेbhavante
非完成过去时
第一人称
अभवम्abhavam
अभवावabhavāva
अभवामabhavāma
अभवेabhave
अभवावहिabhavāvahi
अभवामहिabhavāmahi
第二人称
अभवःabhavaḥ
अभवतम्abhavatam
अभवतabhavata
अभवथाःabhavathāḥ
अभवेथाम्abhavethām
अभवध्वम्abhavadhvam
第三人称
अभवत्abhavat
अभवताम्abhavatām
अभवन्abhavan
अभवतabhavata
अभवेताम्abhavetām
अभवन्तabhavanta
命令式
为他
为己
单数
双数
复数
单数
双数
复数
第一人称
भवानिbhavāni
भवावbhavāva
भवामbhavāma
भवैbhavai
भवावहैbhavāvahai
भवामहैbhavāmahai
第二人称
भवbhava
भवतम्bhavatam
भवतbhavata
भवस्वbhavasva
भवेथाम्bhavethām
भवध्वम्bhavadhvam
第三人称
भवतुbhavatu
भवताम्bhavatām
भवन्तुbhavantu
भवताम्bhavatām
भवेताम्bhavetām
भवन्ताम्bhavantām
祈愿式
为他
为己
单数
双数
复数
单数
双数
复数
第一人称
भवेयम्bhaveyam
भवेवbhaveva
भवेमbhavema
भवेयbhaveya
भवेवहिbhavevahi
भवेमहिbhavemahi
第二人称
भवेःbhaveḥ
भवेतम्bhavetam
भवेतbhaveta
भवेथाःbhavethāḥ
भवेयाथाम्bhaveyāthām
भवेध्वम्bhavedhvam
第三人称
भवेत्bhavet
भवेताम्bhavetām
भवेयुःbhaveyuḥ
भवेतbhaveta
भवेयाताम्bhaveyātām
भवेरन्bhaveran
第二类:辅音尾动词
编辑
以下是dviṣ“讨厌”的变位:
直陈式
为他
为己
单数
双数
复数
单数
双数
复数
现在时
第一人称
dvéṣmi
dviṣvás
dviṣmás
dviṣé
dviṣváhe
dviṣmáhe
第二人称
dvékṣi
dviṣṭhás
dviṣṭhá
dvikṣé
dviṣā́the
dviḍḍhvé
第三人称
dvéṣṭi
dviṣṭás
dviṣánti
dviṣṭé
dviṣā́te
dviṣáte
非完成过去时
第一人称
ádveṣam
ádviṣva
ádviṣma
ádviṣi
ádviṣvahi
ádviṣmahi
第二人称
ádveṭ
ádviṣṭam
ádvisṭa
ádviṣṭhās
ádviṣāthām
ádviḍḍhvam
第三人称
ádveṭ
ádviṣṭām
ádviṣan
ádviṣṭa
ádviṣātām
ádviṣata
祈愿式
为他
为己
单数
双数
复数
单数
双数
复数
第一人称
dviṣyā́m
dviṣyā́va
dviṣyā́ma
dviṣīyá
dviṣīvahi
dviṣīmahi
第二人称
dviṣyā́s
dviṣyā́tam
dviṣyā́ta
dviṣīthās
dviṣīyāthām
dviṣīdhvam
第三人称
dviṣyā́t
dviṣyā́tām
dviṣyur
dviṣīta
dviṣīyātām
dviṣīran
命令式
为他
为己
单数
双数
复数
单数
双数
复数
第一人称
dvéṣāṇi
dvéṣāva
dvéṣāma
dvéṣāi
dvéṣāvahāi
dvéṣāmahāi
第二人称
dviḍḍhí
dviṣṭám
dviṣṭá
dvikṣvá
dviṣāthām
dviḍḍhvám
第三人称
dvéṣṭu
dviṣṭā́m
dviṣántu
dviṣṭā́m
dviṣā́tām
dviṣátām
不定时
编辑
动词不定时(不定过去式)可以根据不定时的构造可分成七类。不定过去时是一种近过去时,指当天的过去,或仅指一般的过去已完成的行为,还可表示有连续性的行为。不定过去时系统词干有三种不同的形成,分别是简单不定过去式、咝音过去式,以及在语义上与使役动词有关的重复过去式。包括真正的不定过去式,带有过去陈述的意味,如“abhūḥ(अभूḥ)”意为“你曾经是”;还有某种形式的古老的禁令式,通过“mā”专门用在禁令中,如“mā bhūḥ(मा भूḥ)”意为“不是”。
完成时
编辑
-drś 例;「看見」
为他
为己
单数
双数
复数
单数
双数
复数
第一人称
dadarśa
dadarśiva
dadarśima
dadrśe
dadrśivahe
dadrśimahe
第二人称
dadarśitha
dadrśathur
dadrśa
dadrśiṣe
dadrśāthe
dadrśidhve
第三人称
dadarśa
dadrśatur
dadrśur
dadrśe
dadrśāte
dadrśire