365bet娱乐官网

梵語語法

发布时间: 2025-07-30 20:11:45 作者: admin 阅读量: 2266 评论数: 829

参见:梵語動詞

梵語动词有两种语态:为他(parasmaipada,parasmai = para“对面的、别的”的与格,pada=“句”)和为己(ātmanepada,ātmane = ātman“自己”的与格)。另外还有被动态,是由为己态加-ya-后缀构成的。

有三种时态,现在时、不定时、完成时,现在时有直陈式、命令式和祈愿式三种语式,吠陀经梵文中还有虚拟式,但在后期的文献中已被淘汰。

未来时是从动词词根的第二等加-sya或iṣya构成的,变位跟第一类动词的现在时一样。

现在时

编辑

动词可以根据现在时態变位分成十大类别。

第一类動詞變位

编辑

詞根:भू bhū “是”,現在時詞根:भव bhava

直陈式

为他

为己

单数

双数

复数

单数

双数

复数

现在时

第一人称

भवामिbhavāmi

भवावःbhavāvaḥ

भवामःbhavāmaḥ

भवेbhave

भवावहेbhavāvahe

भवामहेbhavāmahe

第二人称

भवसिbhavasi

भवथःbhavathaḥ

भवथbhavatha

भवसेbhavase

भवेथेbhavethe

भवध्वेbhavadhve

第三人称

भवतिbhavati

भवतःbhavataḥ

भवन्तिbhavanti

भवतेbhavate

भवेतेbhavete

भवन्तेbhavante

非完成过去时

第一人称

अभवम्abhavam

अभवावabhavāva

अभवामabhavāma

अभवेabhave

अभवावहिabhavāvahi

अभवामहिabhavāmahi

第二人称

अभवःabhavaḥ

अभवतम्abhavatam

अभवतabhavata

अभवथाःabhavathāḥ

अभवेथाम्abhavethām

अभवध्वम्abhavadhvam

第三人称

अभवत्abhavat

अभवताम्abhavatām

अभवन्abhavan

अभवतabhavata

अभवेताम्abhavetām

अभवन्तabhavanta

命令式

为他

为己

单数

双数

复数

单数

双数

复数

第一人称

भवानिbhavāni

भवावbhavāva

भवामbhavāma

भवैbhavai

भवावहैbhavāvahai

भवामहैbhavāmahai

第二人称

भवbhava

भवतम्bhavatam

भवतbhavata

भवस्वbhavasva

भवेथाम्bhavethām

भवध्वम्bhavadhvam

第三人称

भवतुbhavatu

भवताम्bhavatām

भवन्तुbhavantu

भवताम्bhavatām

भवेताम्bhavetām

भवन्ताम्bhavantām

祈愿式

为他

为己

单数

双数

复数

单数

双数

复数

第一人称

भवेयम्bhaveyam

भवेवbhaveva

भवेमbhavema

भवेयbhaveya

भवेवहिbhavevahi

भवेमहिbhavemahi

第二人称

भवेःbhaveḥ

भवेतम्bhavetam

भवेतbhaveta

भवेथाःbhavethāḥ

भवेयाथाम्bhaveyāthām

भवेध्वम्bhavedhvam

第三人称

भवेत्bhavet

भवेताम्bhavetām

भवेयुःbhaveyuḥ

भवेतbhaveta

भवेयाताम्bhaveyātām

भवेरन्bhaveran

第二类:辅音尾动词

编辑

以下是dviṣ“讨厌”的变位:

直陈式

为他

为己

单数

双数

复数

单数

双数

复数

现在时

第一人称

dvéṣmi

dviṣvás

dviṣmás

dviṣé

dviṣváhe

dviṣmáhe

第二人称

dvékṣi

dviṣṭhás

dviṣṭhá

dvikṣé

dviṣā́the

dviḍḍhvé

第三人称

dvéṣṭi

dviṣṭás

dviṣánti

dviṣṭé

dviṣā́te

dviṣáte

非完成过去时

第一人称

ádveṣam

ádviṣva

ádviṣma

ádviṣi

ádviṣvahi

ádviṣmahi

第二人称

ádveṭ

ádviṣṭam

ádvisṭa

ádviṣṭhās

ádviṣāthām

ádviḍḍhvam

第三人称

ádveṭ

ádviṣṭām

ádviṣan

ádviṣṭa

ádviṣātām

ádviṣata

祈愿式

为他

为己

单数

双数

复数

单数

双数

复数

第一人称

dviṣyā́m

dviṣyā́va

dviṣyā́ma

dviṣīyá

dviṣīvahi

dviṣīmahi

第二人称

dviṣyā́s

dviṣyā́tam

dviṣyā́ta

dviṣīthās

dviṣīyāthām

dviṣīdhvam

第三人称

dviṣyā́t

dviṣyā́tām

dviṣyur

dviṣīta

dviṣīyātām

dviṣīran

命令式

为他

为己

单数

双数

复数

单数

双数

复数

第一人称

dvéṣāṇi

dvéṣāva

dvéṣāma

dvéṣāi

dvéṣāvahāi

dvéṣāmahāi

第二人称

dviḍḍhí

dviṣṭám

dviṣṭá

dvikṣvá

dviṣāthām

dviḍḍhvám

第三人称

dvéṣṭu

dviṣṭā́m

dviṣántu

dviṣṭā́m

dviṣā́tām

dviṣátām

不定时

编辑

动词不定时(不定过去式)可以根据不定时的构造可分成七类。不定过去时是一种近过去时,指当天的过去,或仅指一般的过去已完成的行为,还可表示有连续性的行为。不定过去时系统词干有三种不同的形成,分别是简单不定过去式、咝音过去式,以及在语义上与使役动词有关的重复过去式。包括真正的不定过去式,带有过去陈述的意味,如“abhūḥ(अभूḥ)”意为“你曾经是”;还有某种形式的古老的禁令式,通过“mā”专门用在禁令中,如“mā bhūḥ(मा भूḥ)”意为“不是”。

完成时

编辑

-drś 例;「看見」

为他

为己

单数

双数

复数

单数

双数

复数

第一人称

dadarśa

dadarśiva

dadarśima

dadrśe

dadrśivahe

dadrśimahe

第二人称

dadarśitha

dadrśathur

dadrśa

dadrśiṣe

dadrśāthe

dadrśidhve

第三人称

dadarśa

dadrśatur

dadrśur

dadrśe

dadrśāte

dadrśire

相关文章